सदस्य:45-जिनु स्वाइँ

मुक्त ज्ञानकोश विकिपीडिया से

✨शिक्षाशास्त्र्याः अावश्यकता✨

1.अनेन  शिक्षाशास्त्रसहकारेण अनुशासनादिलोकब्यवहारः शिक्षितुं शक्यते ।पुनश्च मनोविज्ञानादीनां माध्यमेन परेषां मनः सम्यग् विज्ञाय तेषां छात्राणां प्रवृत्तिः अवगमनं वा कथं भवतीति विज्ञातुं शक्यते ।पुनरपि भाषाकौशलमाध्यमेन शिक्षा सरणीं च कृत्वा छात्राणां मनोबोधं बर्धयितुं शक्यते ।एतदेव अस्याः शिक्षायाः शास्त्रत्वमिति।

2.वेदान्तशास्त्रस्य यदनुशासनं वर्तते तद् यदि शिक्षाशास्त्रस्य मनोविज्ञानसहकारेण छात्रान् पाठयेत्। तर्हि अवश्यमेव छात्राणाम् अत्ममनोबुध्यादयः निग्रहितुं भवन्त्येव। भाषा कौशलादि द्वाराअपि ब्याकरण शास्त्रस्य सलपरम्परा छत्रां पठितुम् अभिलषेयुः। परन्तु यत्र शिक्षाशास्त्रध्यायनकौशलस्य अभावः तत्र अवश्यमेव छात्राणां मनोवृतिः विचित्किसा भवत्येव। एतत् शास्त्रं भवति साधनम् अतः अनेन साधनेन शीर्सस्थानं लब्धुं शक्यते ।

3.सा विद्या या विमुक्तये अतः शिक्षाशास्त्रम् एतादृशी विद्या या मुक्तिं दातुम् अहर्ति ।इदं च शिक्षा शास्त्रं द्विबिधं भवति -सिधान्तरुपम् प्रयोगरुपस्च ।अतः उभाभ्यामेव अध्ययानाध्यापनेन छात्रस्य मनोवृतिः सुकठिना भविस्यति ।अतः उच्यते -

             शिक्षाशास्त्रं हि सर्वेषां शास्त्राणामुपकारकम्।

             ज्ञानदानेन पुण्येन लभ न्ते शिक्षाध्यायिनः ।"

             

              🌼धन्यवादः🌼