सामग्री पर जाएँ

सदस्य:24-suprit das

मुक्त ज्ञानकोश विकिपीडिया से

{{subst:AfC submission/draftnew}}

 


भारतवर्षः अस्माकं देशः अस्ति। अस्य भूमिः विविधरतनानां जननी अस्ति। अस्य प्राकृतिकी शोभा अनुपमा अस्ति। हिमालयः अस्य प्रहरी अस्ति। एषः उत्तरे मुकुटमणिः इव शोभते। सागरः अस्य चरणौ प्रक्षलयति ।अनेकाः प्रवित्रतमाः नद्यः अत्र वहन्ति। गङ्गा,गोदावरी, सरस्वती, यमुना प्रभृतयः नद्य अस्य शोभां वध्यति। अयं देशः सर्वासां विधानां केनदम् अस्ति। अयं अनेकप्रदेशेषु विभकतः। अत्र विविधम॔वलमिबनः समप्रदयिनः जनाः निवसन्ति ।अस्य संस्कृतिः धर्मपरमपरा च श्रेष्ठ अस्ति। अयं भू स्वर्ग अपि वर्तते। ईश्वरस्य अवताराः अस्मिन् देशे सञजाताः। सड़कटकाले वयं क्षुदभेदान् परित्यज्य देशहितं चिन्तयामः।

विशाल भूमणडल व्याप्य अयं देशः एशियामहादीपसय अन्यतमः राष्ट्रः सञजातः वयं सदा स्वराष्ट्रस्य रक्षां कर्तुम् उद्धताः स्याम।

कथितमस्ती- "जननी जन्मभूमिशच स्वर्गादपि गरीयसी।"




References