पवमान मन्त्र

मुक्त ज्ञानकोश विकिपीडिया से

पवमान मन्त्र या पवमान अभयारोह बृहदारण्यक उपनिषद में विद्यमान एक मन्त्र है। यह मन्त्र मूलतः सोम यज्ञ की स्तुति में यजमान द्वारा गाया जाता था।

ॐ असतो मा सद्गमय।
तमसो मा ज्योतिर्गमय।
मृत्योर्मामृतं गमय ॥
ॐ शान्ति शान्ति शान्तिः ॥ – बृहदारण्यकोपनिषद् 1.3.28।
अर्थ
मुझे असत्य से सत्य की ओर ले चलो।
मुझे अन्धकार से प्रकाश की ओर ले चलो।
मुझे मृत्यु से अमरता की ओर ले चलो॥

पवमान सूक्तम


सहस्राक्षं शतधारमृषिभिः पावनं कृतम् ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ १ ॥

येन पूतमन्तरिक्षं यस्मिन्वायुरधिश्रितः ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ २ ॥

येन पूते द्यावापृथिवी आपः पूता अथो स्वः ।

तेना सहस्त्रधारेण पवमानः पुनातु माम् ॥ ३ ॥

येन पूते अहोरात्रे दिशः पूता उत येन प्रदिशः ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ ४ ॥

येन पूतौ सूर्याचन्द्रमसौ नक्षत्राणि भूतकृतः सह येन पूताः ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ ५ ॥

येन पूता वेदिरग्नयः परिधयः सह येन पूताः ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ ६ ॥

येन पूतं बर्हिराज्यमथो हविर्येन पूतो यज्ञो वषट्कारो हुताहुतिः ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ ७ ॥

येन पूतौ व्रीहियवौ याभ्यां यज्ञो अधिनिर्मितः ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ ८ ॥

येन पूता अश्वा गावो अथो पूता अजावयः ।

तेना सहस्त्रधारेण पवमानः पुनातु माम् ॥ ९ ॥

येन पूता ऋचः सामानि यजुर्जाह्मणं सह येन पूतम् ।

तेना सहस्रधारेण पवमानः पुनातु माम्॥ १० ॥

येन पूता अथर्वाङ्गिरसो देवताः सह येन पूताः ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ ११ ॥

येन पूता ऋतवो येनार्तवा येभ्यः संवत्सरो अधिनिर्मितः ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ १२ ॥

येन पूता वनस्पतयो वानस्पत्या ओषधयो वीरुधः सह येन पूताः ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ १३ ॥

येन पूता गन्धर्वाप्सरसः सर्पपुण्यजनाः सह येन पूताः ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ १४ ॥

येन पूताः पर्वता हिमवन्तो वैश्वानराः परिभुवः सह येन पूताः ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ १५ ॥

येन पूता नद्यः सिन्धवः समुद्राः सह येन पूताः ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ १६ ॥

येन पूता विश्वेदेवाः परमेष्ठी प्रजापतिः ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ १७ ॥

येन पूतः प्रजापतिर्लोकं विश्वं भूतं स्वराजभार ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ १८ ॥

येन पूतः स्तनयित्नुरपामुत्सः प्रजापतिः ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ १९ ॥

येन पूतमृतं सत्यं तपो दीक्षां पूतयते ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ २० ॥

येन पूतमिदं सर्वं यद्भूतं यच्च भाव्यम् ।

तेना सहस्रधारेण पवमानः पुनातु माम् ॥ २१ ॥


पवमान सूक्त लाभ ।

  • पवमान सूक्तम का जाप करने से लम्बी आयु का लाभ मिलता है।
  • इस मंत्र का जाप करने से सभी पापों का नाश होता है और पितृ शाप का उपशम होता है।
  • मंत्र मन को समृद्धि और खुशी से भर देता है।