सदस्य:आचार्य रतिदास कामशास्त्री

मुक्त ज्ञानकोश विकिपीडिया से

मैं रतिदेवी एवं कामदेव का भक्त हूँ। मुग़ल एवं ब्रिटिश दासता के कारण भारत-भूमि की सनतान संस्कृति पर अत्यन्त दुष्प्रभाव पड़ा है। मेरे जीवन का केवल एक ही उद्देश्य है - अपने इष्ट देवी-देवता की उपासना का पुनःस्थापन। इस लक्ष्य की दिशा में मैंने विकीपीडिया पर निम्नलिखित लेख सृजित किए हैं:

तस्या वेदिरुपस्थः, लोमानि बर्हिः
चर्माधिषवणे—समिद्धो मध्यतः—तौ मुष्कौ
स यावान्ह वै वाजपेयेन यजमानस्य लोको भवति
तावानस्य लोको भवति य एवं विद्वानधोपहासं चरति
आसां स्त्रीणां सुकृतं वृङ्क्ते
अथ य इदमविद्वानधोपहासं चरति
आस्य स्त्रियः सुकृतं वृञ्जते ॥
एतद्ध स्म वै तद्विद्वानुद्दालक आरुणिराह
एतद्ध स्म वै तद्विद्वान्नाको मौद्गल्य आह
एतद्ध स्म वै तद्विद्वान्कुमारहारित आह
बहवो मर्या ब्राह्मणायना निरिन्द्रिया विसुकृतोऽस्माल्लोकात्प्रयन्ति
य इदमविद्वांसोऽधोपहासं चरन्तीति
बहु वा इदं सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति ॥
तदभिमृशेत्, अनु वा मन्त्रयेतयन्मेऽद्य रेतः पृथिवीमस्कान्त्सीत्य दोषधीरप्यसरद्यदपः ।
इदमहं तद्रेत आददे पुनर्मामैत्विन्द्रियम् पुनस्तेजः पुनर्भगः ।
पुनरग्निर्धिष्ण्या यथास्थानं कल्पन्ताम् इत्यनामिकाङ्गुष्ठाभ्यामादायान्तरेण स्तनौ वा भ्रुवौ वा निमृज्यात् ॥
अथ यद्युदक आत्मानं पश्येत्तदभिमन्त्रयेतमयि तेज इन्द्रियं यशो द्रविणं सुकृतमिति
श्रीर्ह वा एषा स्त्रीणां यन्मलोद्वासाः
तस्मान्मलोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत ॥
सा चेदस्मै न दद्यात् काममेनामवक्रिणीयात्
सा चेदस्मै नैव दद्यात् काममेनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेत्
इन्द्रियेण ते यशसा यश आदद इति
अयशा एव भवति ॥

~ बृहदारण्यक उपनिषद