गोविन्दाष्टकम्‌

मुक्त ज्ञानकोश विकिपीडिया से
इस संदूक को: देखें  संवाद  संपादन

हिन्दू धर्म
श्रेणी

Om
इतिहास · देवता
सम्प्रदाय · पूजा ·
आस्थादर्शन
पुनर्जन्म · मोक्ष
कर्म · माया
दर्शन · धर्म
वेदान्त ·योग
शाकाहार शाकम्भरी  · आयुर्वेद
युग · संस्कार
भक्ति {{हिन्दू दर्शन}}
ग्रन्थशास्त्र
वेदसंहिता · वेदांग
ब्राह्मणग्रन्थ · आरण्यक
उपनिषद् · श्रीमद्भगवद्गीता
रामायण · महाभारत
सूत्र · पुराण
विश्व में हिन्दू धर्म
गुरु · मन्दिर देवस्थान
यज्ञ · मन्त्र
हिन्दू पौराणिक कथाएँ  · हिन्दू पर्व
विग्रह
प्रवेशद्वार: हिन्दू धर्म

हिन्दू मापन प्रणाली

सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं
गोष्ठप्रांगण-रिंगण-लोलमनायासं परमायासम्‌।
मायाकल्पित-नानाकारमनाकारं भुवनाकारं
क्ष्मामा नाथमनाथं प्रणमत गोविंद परमानन्दम्‌॥1॥
मृत्स्नामत्सीहेति यशोदाताडन्-शैशव-सन्त्रासं
व्यादित-वक्त्रालोकित-लोकालोक-चतुर्दशलोकालिम्‌।
लोक्त्रयपुरमूलस्तम्भं लोकालोकमनालोकं
लोकेशं परमेशं प्रणमत गोविंदं परमानन्दम्‌॥2॥
त्रैविष्टप-रिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नं
कैवल्यं नवनीताहारमनाहारं भुवनाहारम्‌।
वैमल्य-स्फुटचेतोवृत्ति-विशेषाभासमनाभासं
शैवं केवलशान्तं प्रणमत गोविंदं परमानन्दम्‌॥3॥
गोपालं भूलीलाविग्रहगोपालं कुलगोपालम्‌।
गोपीखेलन-गोवर्धन-धृतिलीलालालित-गोपालम्‌।
गोभिर्निगदित-गोविंद-स्फुटनामानं बहुनामान
गोपीगोचरदूरं प्रणमत गोविंदं परमानन्दम्‌॥4॥
गोपीमण्डलगोष्ठीभेदं भेदावस्थमभेदाभं
शश्वद्गोखुर-निर्धूतोधत्-धूलीधूसर-सौभाग्यम्‌।
श्रद्धाभक्ति-गृहीतानन्दमचिन्त्यं चिन्तितसद्भावं
चिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम्‌॥5॥
स्नानव्याकुल-योषिद्वस्त्रमुपादायागमुपारूढं
व्यादित्सन्तीरथ दिग्वस्त्राह्युपदातुमुलाकर्षन्तम्।
निर्धूतद्वय-शोक-विमोहं बुद्धं बुद्धेरन्तस्थं |
सत्तामात्रशरीरं प्रणमत गोविंदं परमानन्दम्‌॥6॥
कान्तं कारणकारणमादिमनादिं कालमनाभासं
कालिन्दीगत-कालियशिरसि मुहुर्नृत्यन्तंनृत्यन्तम्‌।
कालं कालकलातीतं कलिताशेषं कलिदोषघ्नं
कालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम्‌॥7॥
वृंदावनभुवि वृंदारकगणवृन्दाराध्यं वन्देऽहं
कुन्दाभामल-मन्दस्मेर-सुधानन्दं सुहृदानन्दम्‌।
वन्द्याशेष-महामुनिमानस-वन्द्यानंन्द वन्देऽहं
वन्द्याशेषगुणाब्धिं प्रणमत गोविंद परमानन्दम्‌॥8॥
गोविन्दाष्टकमेतदधीते गोविंदार्पितचेता यो
गोविंदाच्युत माधव विष्णो गोकुल नायक कृष्णेति।
गोविंदांघ्रिसरोज-ध्यानसुधाजल-धौतसमस्ताघो
गोविन्दं परमानन्दामृतमन्तःस्थं स समभ्येति॥9॥

॥ इति श्रीमच्छंकराचार्यविरचितं गोविन्दाष्टकं समाप्तम्‌ ॥