सदस्य:NoychoH

मुक्त ज्ञानकोश विकिपीडिया से

नमस्कार।

Please use my Polish discussion page if you want to contact me. You can wite there in English (French, German, Russian, Spanish...) or in Sanskrit, better not in Hindi (my knowledge of Hindi is basic). Thanx. धान्यवादः । भद्रं ते।

माचेय् स्तं जेंबा a.k.a. डा. मैत्रेय शंभू वर्णयशस् |

नोयचोह NoychoH ०१:४५, २९ दिसंबर २०१० (UTC)


To moja strona w hindi - świetnie! तो मोया स्त्रोना व हिन्दि - श्व्येत्न्ये !



Śrāddho’si ced_upaniṣadaḥ pṛccha, madhyastho’si ced_anubhavam pṛccha, naiyāyiko’si cen_na vaiṣayika-sukha-jñāna-svabhāva [ātma] iti niścinuyāḥ.

     श्राद्धोऽसि चेद् उपनिषदः पृच्छ । मध्यस्थोऽसि चॆद् अनुभवम् पृच्छ । नैयायिकोऽसि चेन् -- न वैषयिक-सुख-ज्ञान-स्वभाव [आत्म] -- इति निश्चिनुयाः ॥



   पृथिव्यां त्रीणि रत्नानि जलमन्नमं सुभाषितम् |
   मूडै: पाषाणखण्डेषु रत्नसंज्ञा विधीयते ||

  अन्यो धनं प्रेतगतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून् ।
  द्वाभ्यामयं सह गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः ॥ 

  अन्धो मणिमविध्यत्तमनङ्गुलिरावयत् ।
  अग्रीस्तम्प्रत्यमुञ्चत्तमजिह्वोऽभ्यपूजयत् ॥